B 357-18 Ajapāgāyatrī
Manuscript culture infobox
Filmed in: B 357/18
Title: Ajapāgāyatrī
Dimensions: 25.6 x 11.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/119
Remarks: I,B357B/18
Reel No. B 357/18
Inventory No. 1674
Title Ajapāvidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.6 x 11.4 cm
Binding Hole(s)
Folios 2
Lines per Page 10
Foliation figures on the verso, in the upper left-hand margin under abbreviation aja. and in the lower
right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration six cakras at exp. 3
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/119
Manuscript Features
Excerpts
«Beginning: »
śrīguruḥ ||
asya śrīhaṃsahaṃseti ajapāmaṃtrasya haṃsaṛṣir anusmṛtichandaḥ paramahaṃso devatā haṃ bījaṃ
saḥ śaktiḥ sohaṃ kīlakaṃ ahorātrāvadhiṣaḍśatādhika ekaviṃśatisahasrasaṃkhyāka gaṇeśādibhāgād
bhāgohaṃ ṣaḍcakrādhidevatā prāṇastha puruṣaparamātmaprītaye mokṣārthe jape viniyogaḥ ||
yadyac cakrasyādhidevatā prītaye śvāsocchvāsādi haṃsahaṃsamaṃtrasya tattadbhāgaṃ pradadet
tatra mānasavidhiḥ (fol. 1v1–4)
«End:»
tato mūlādhārṃ svādhiṭhāne samanvitaṃ svādhiṣṭhānaṃ maṇipūre samanvitaṃ maṇipūram anāhate
samanvitaṃ anāhataṃ viśuddhe samanvitaṃ viśuddhaṃ gurucakre samanvitaṃ gurucakraṃ
paramātmane līyate sahasradalaṃ (dale) yojayet aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ lṛṃ lṝṃ eṃ aiṁ oṃ auṃ
aṃ aḥ kaṃ khaṃ gaṃ ghaṃ ṅaṃ caṃ chaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ taṃ thaṃ daṃ
dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ yaṃ raṃ laṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ haṃsaḥ sohaṃ
sosmyahaṃ oṃ tatsat sohaṃ svayaṃ pṃ ||(fol. 1v1–4)
«Colophon»
iti ajapāpūrvahṛdadhidevatārcitopacakranirbhedyātmasamādhiprasthajñaprakaraṇaṃ (fol. 1v4–5)
Microfilm Details
Reel No. B 357/18
Date of Filming 25-10-1972
Exposures 5
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 13-03-2013
Bibliography